Original

नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः ।अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ॥ १२ ॥

Segmented

नीर-जातः च भगवान् सोमो ग्रह-गण-ईश्वरः अमृतम् च सुधा च एव स्वाहा च एव वषट् तथा

Analysis

Word Lemma Parse
नीर नीर pos=n,comp=y
जातः जन् pos=va,g=m,c=1,n=s,f=part
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
सोमो सोम pos=n,g=m,c=1,n=s
ग्रह ग्रह pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
सुधा सुधा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
वषट् वषट् pos=i
तथा तथा pos=i