Original

तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते ।गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ॥ १० ॥

Segmented

ताम् गतिम् लभते दत्त्वा द्विजस्य अन्नम् विशाम् पते गतिम् विशिष्टाम् गच्छन्ति प्राण-दाः इति नः श्रुतम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
दत्त्वा दा pos=vi
द्विजस्य द्विज pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
गतिम् गति pos=n,g=f,c=2,n=s
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
प्राण प्राण pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part