Original

युधिष्ठिर उवाच ।श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् ।अन्नं तु ते विशेषेण प्रशस्तमिह भारत ॥ १ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् दान-फलम् तात यत् त्वया परिकीर्तितम् अन्नम् तु ते विशेषेण प्रशस्तम् इह भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
दान दान pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
विशेषेण विशेषेण pos=i
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s