Original

अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने ।यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले ॥ ९ ॥

Segmented

अपूपान् पुनर्वसौ दत्त्वा तथा एव अन्नानि शोभने यशस्वी रूप-सम्पन्नः बहु-अन्ने जायते कुले

Analysis

Word Lemma Parse
अपूपान् अपूप pos=n,g=m,c=2,n=p
पुनर्वसौ पुनर्वसु pos=n,g=m,c=7,n=s
दत्त्वा दा pos=vi
तथा तथा pos=i
एव एव pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
शोभने शोभन pos=a,g=f,c=8,n=s
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
रूप रूप pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
अन्ने अन्न pos=n,g=n,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कुले कुल pos=n,g=n,c=7,n=s