Original

रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा ।पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ॥ ६ ॥

Segmented

रोहिण्याम् प्रथितैः मांसैः माषैः अन्नेन सर्पिषा पयो ऽनुपानम् दातव्यम् आनृण्य-अर्थम् द्विजातये

Analysis

Word Lemma Parse
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
प्रथितैः प्रथ् pos=va,g=n,c=3,n=p,f=part
मांसैः मांस pos=n,g=n,c=3,n=p
माषैः माष pos=n,g=m,c=3,n=p
अन्नेन अन्न pos=n,g=n,c=3,n=s
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
पयो पयस् pos=n,g=n,c=1,n=s
ऽनुपानम् अनुपान pos=n,g=n,c=1,n=s
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
आनृण्य आनृण्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
द्विजातये द्विजाति pos=n,g=m,c=4,n=s