Original

कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ।सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥ ३३ ॥

Segmented

कांस्य-उपदोहनाम् धेनुम् रेवत्याम् यः प्रयच्छति सा प्रेत्य कामान् आदाय दातारम् उपतिष्ठति

Analysis

Word Lemma Parse
कांस्य कांस्य pos=n,comp=y
उपदोहनाम् उपदोहन pos=n,g=f,c=2,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
रेवत्याम् रेवती pos=n,g=f,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
प्रेत्य प्रे pos=vi
कामान् काम pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
दातारम् दातृ pos=a,g=m,c=2,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat