Original

औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति ।स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥ ३२ ॥

Segmented

औरभ्रम् उत्तरा-योगे यः तु मांसम् प्रयच्छति स पितॄन् प्रीणयति वै प्रेत्य च आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
औरभ्रम् औरभ्र pos=a,g=n,c=2,n=s
उत्तरा उत्तरा pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
प्रीणयति प्रीणय् pos=v,p=3,n=s,l=lat
वै वै pos=i
प्रेत्य प्रे pos=vi
pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat