Original

गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् ।प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ॥ ३० ॥

Segmented

गन्धाञ् शतभिषज्-योगे दत्त्वा स अगुरु-चन्दनान् प्राप्नोति अप्सरसाम् लोकान् प्रेत्य गन्धान् च शाश्वतान्

Analysis

Word Lemma Parse
गन्धाञ् गन्ध pos=n,g=m,c=2,n=p
शतभिषज् शतभिषज् pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
दत्त्वा दा pos=vi
pos=i
अगुरु अगुरु pos=n,comp=y
चन्दनान् चन्दन pos=n,g=m,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
प्रेत्य प्रे pos=vi
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p