Original

द्वारकामनुसंप्राप्तं नारदं देवदर्शनम् ।पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ॥ ३ ॥

Segmented

द्वारकाम् अनुसंप्राप्तम् नारदम् देवदर्शनम् पप्रच्छ एनम् ततः प्रश्नम् देवकी धर्म-दर्शिन्

Analysis

Word Lemma Parse
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
अनुसंप्राप्तम् अनुसम्प्राप् pos=va,g=m,c=2,n=s,f=part
नारदम् नारद pos=n,g=m,c=2,n=s
देवदर्शनम् देवदर्शन pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
देवकी देवकी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s