Original

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ।श्वेतेन याति यानेन सर्वलोकानसंवृतान् ॥ २८ ॥

Segmented

श्रवणे कम्बलम् दत्त्वा वस्त्र-अन्तरितम् एव च श्वेतेन याति यानेन सर्व-लोकान् असंवृतान्

Analysis

Word Lemma Parse
श्रवणे श्रवण pos=n,g=m,c=7,n=s
कम्बलम् कम्बल pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
वस्त्र वस्त्र pos=n,comp=y
अन्तरितम् अन्तरि pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
pos=i
श्वेतेन श्वेत pos=a,g=n,c=3,n=s
याति या pos=v,p=3,n=s,l=lat
यानेन यान pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
असंवृतान् असंवृत pos=a,g=m,c=2,n=p