Original

अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः ।कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे ।प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ॥ २५ ॥

Segmented

अथ पूर्वासु अषाढासु दधि-पात्राणि उपोषितः कुल-वृत्त-उपसंपन्ने ब्राह्मणे वेदपारगे प्रदाय जायते प्रेत्य कुले सु बहु-गोकुले

Analysis

Word Lemma Parse
अथ अथ pos=i
पूर्वासु पूर्वा pos=n,g=f,c=7,n=p
अषाढासु अषाढा pos=n,g=f,c=7,n=p
दधि दधि pos=n,comp=y
पात्राणि पात्र pos=n,g=n,c=2,n=p
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंपन्ने उपसंपद् pos=va,g=m,c=7,n=s,f=part
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
वेदपारगे वेदपारग pos=n,g=m,c=7,n=s
प्रदाय प्रदा pos=vi
जायते जन् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
कुले कुल pos=n,g=n,c=7,n=s
सु सु pos=i
बहु बहु pos=a,comp=y
गोकुले गोकुल pos=n,g=n,c=7,n=s