Original

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ॥ २४ ॥

Segmented

मूले मूल-फलम् दत्त्वा ब्राह्मणेभ्यः समाहितः पितॄन् प्रीणयते च अपि गतिम् इष्टाम् च गच्छति

Analysis

Word Lemma Parse
मूले मूल pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
समाहितः समाहित pos=a,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
प्रीणयते प्रीणय् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat