Original

कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ॥ २३ ॥

Segmented

कालशाकम् तु विप्रेभ्यो दत्त्वा मर्त्यः स मूलकम् ज्येष्ठायाम् ऋद्धिम् इष्टाम् वै गतिम् इष्टाम् च विन्दति

Analysis

Word Lemma Parse
कालशाकम् कालशाक pos=n,g=n,c=2,n=s
तु तु pos=i
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
दत्त्वा दा pos=vi
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
pos=i
मूलकम् मूलक pos=n,g=n,c=2,n=s
ज्येष्ठायाम् ज्येष्ठा pos=n,g=f,c=7,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
वै वै pos=i
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat