Original

अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः ।दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ २२ ॥

Segmented

अनुराधासु प्रावारम् वस्त्र-अन्तरम् उपोषितः दत्त्वा युग-शतम् च अपि नरः स्वर्गे महीयते

Analysis

Word Lemma Parse
अनुराधासु अनुराधा pos=n,g=f,c=7,n=p
प्रावारम् प्रावार pos=a,g=n,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
दत्त्वा दा pos=vi
युग युग pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
नरः नर pos=n,g=m,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat