Original

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ।नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥ २१ ॥

Segmented

दत्त्वा यथा उक्तम् विप्रेभ्यो वृत्तिम् इष्टाम् स विन्दति नरक-आदीन् च संक्लेशान् न आप्नोति इति विनिश्चयः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
नरक नरक pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
संक्लेशान् संक्लेश pos=n,g=m,c=2,n=p
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s