Original

पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते ।न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ २० ॥

Segmented

पितॄन् देवान् च प्रीणाति प्रेत्य च आनन्त्यम् अश्नुते न च दुर्गाणि अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
pos=i
प्रीणाति प्री pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat