Original

विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ १९ ॥

Segmented

विशाखायाम् अनड्वाहम् धेनुम् दत्त्वा च दुग्ध-दाम् स प्रासङ्गम् च शकटम् स धान्यम् वस्त्र-संयुतम्

Analysis

Word Lemma Parse
विशाखायाम् विशाखा pos=n,g=f,c=7,n=s
अनड्वाहम् अनडुह् pos=n,g=,c=2,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
pos=i
दुग्ध दुग्ध pos=n,comp=y
दाम् pos=a,g=f,c=2,n=s
pos=i
प्रासङ्गम् प्रासङ्ग pos=n,g=n,c=2,n=s
pos=i
शकटम् शकट pos=n,g=n,c=2,n=s
pos=i
धान्यम् धान्य pos=n,g=n,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
संयुतम् संयुत pos=a,g=n,c=2,n=s