Original

स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः ।प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥ १८ ॥

Segmented

स्वातौ अथ धनम् दत्त्वा यद् इष्टतमम् आत्मनः प्राप्नोति लोकान् स शुभान् इह च एव महद् यशः

Analysis

Word Lemma Parse
स्वातौ स्वाति pos=n,g=f,c=7,n=s
अथ अथ pos=i
धनम् धन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
यद् यद् pos=n,g=n,c=1,n=s
इष्टतमम् इष्टतम pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
शुभान् शुभ pos=a,g=m,c=2,n=p
इह इह pos=i
pos=i
एव एव pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s