Original

यद्यत्प्रदीयते दानमुत्तराविषये नरैः ।महाफलमनन्तं च भवतीति विनिश्चयः ॥ १५ ॥

Segmented

यद् यत् प्रदीयते दानम् उत्तरा-विषये नरैः महा-फलम् अनन्तम् च भवति इति विनिश्चयः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
दानम् दान pos=n,g=n,c=1,n=s
उत्तरा उत्तरा pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
नरैः नर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s