Original

घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् ।उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ १४ ॥

Segmented

घृत-क्षीर-समायुक्तम् विधिवत् षष्टिका-ओदनम् उत्तरा-विषये दत्त्वा स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
घृत घृत pos=n,comp=y
क्षीर क्षीर pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
विधिवत् विधिवत् pos=i
षष्टिका षष्टिक pos=n,comp=y
ओदनम् ओदन pos=n,g=m,c=2,n=s
उत्तरा उत्तरा pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
दत्त्वा दा pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat