Original

फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ।भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥ १३ ॥

Segmented

फल्गुनी-पूर्व-समये ब्राह्मणानाम् उपोषितः भक्षान् फाणित-संयुक्तान् दत्त्वा सौभाग्यम् ऋच्छति

Analysis

Word Lemma Parse
फल्गुनी फल्गुनी pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
भक्षान् भक्ष pos=n,g=m,c=2,n=p
फाणित फाणित pos=n,comp=y
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
दत्त्वा दा pos=vi
सौभाग्यम् सौभाग्य pos=n,g=n,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat