Original

आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति ।स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ॥ ११ ॥

Segmented

आश्लेषायाम् तु यो रूप्यम् ऋषभम् वा प्रयच्छति स सर्व-भय-निर्मुक्तः शात्रवान् अधितिष्ठति

Analysis

Word Lemma Parse
आश्लेषायाम् आश्लेषा pos=n,g=f,c=7,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
रूप्यम् रूप्य pos=n,g=n,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
वा वा pos=i
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भय भय pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat