Original

पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च ।अनालोकेषु लोकेषु सोमवत्स विराजते ॥ १० ॥

Segmented

पुष्ये तु कनकम् दत्त्वा कृतम् च अकृतम् एव च अन् आलोकेषु लोकेषु सोम-वत् स विराजते

Analysis

Word Lemma Parse
पुष्ये पुष्य pos=n,g=m,c=7,n=s
तु तु pos=i
कनकम् कनक pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
अकृतम् अकृत pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
अन् अन् pos=i
आलोकेषु आलोक pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सोम सोम pos=n,comp=y
वत् वत् pos=i
तद् pos=n,g=m,c=1,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat