Original

युधिष्ठिर उवाच ।श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः ।नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् मे भवतो वाक्यम् अन्न-दानस्य यो विधिः नक्षत्र-योगस्य इदानीम् दान-कल्पम् ब्रवीहि मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अन्न अन्न pos=n,comp=y
दानस्य दान pos=n,g=n,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
नक्षत्र नक्षत्र pos=n,comp=y
योगस्य योग pos=n,g=m,c=6,n=s
इदानीम् इदानीम् pos=i
दान दान pos=n,comp=y
कल्पम् कल्प pos=n,g=m,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s