Original

अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः ।अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ ३१ ॥

Segmented

अन्नम् हि अमृतम् इति आह पुरा कल्पे प्रजापतिः अन्नम् भुवम् दिवम् खम् च सर्वम् अन्ने प्रतिष्ठितम्

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=2,n=s
हि हि pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
कल्पे कल्प pos=n,g=m,c=7,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
भुवम् भू pos=n,g=f,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्ने अन्न pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part