Original

जमदग्नौ महाभागे तपसा भावितात्मनि ।स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥ ९ ॥

Segmented

जमदग्नौ महाभागे तपसा भावितात्मनि स च अपि भृगु-शार्दूलः तम् वेदम् धारयिष्यति

Analysis

Word Lemma Parse
जमदग्नौ जमदग्नि pos=n,g=m,c=7,n=s
महाभागे महाभाग pos=a,g=m,c=7,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मनि भावितात्मन् pos=a,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भृगु भृगु pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt