Original

क्षत्रियाणामभावाय दैवयुक्तेन हेतुना ।स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति ॥ ८ ॥

Segmented

क्षत्रियाणाम् अभावाय दैव-युक्तेन हेतुना स तु तम् प्रतिगृह्य एव पुत्रे संक्रामयिष्यति

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
दैव दैव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
एव एव pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
संक्रामयिष्यति संक्रामय् pos=v,p=3,n=s,l=lrt