Original

पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् ।साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥ ७ ॥

Segmented

पुत्रम् तस्य महाभागम् ऋचीकम् भृगु-नन्दनम् साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यते ऽनघ

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
ऋचीकम् ऋचीक pos=n,g=m,c=2,n=s
भृगु भृगु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
साक्षात् साक्षात् pos=i
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
धनुर्वेदः धनुर्वेद pos=n,g=m,c=1,n=s
समुपस्थास्यते समुपस्था pos=v,p=3,n=s,l=lrt
ऽनघ अनघ pos=a,g=m,c=8,n=s