Original

कंचित्कालं तु तं वह्निं स एव शमयिष्यति ।समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥ ६ ॥

Segmented

कंचित् कालम् तु तम् वह्निम् स एव शमयिष्यति समुद्रे वडवा-वक्त्रे प्रक्षिप्य मुनि-सत्तमः

Analysis

Word Lemma Parse
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
वह्निम् वह्नि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
शमयिष्यति शमय् pos=v,p=3,n=s,l=lrt
समुद्रे समुद्र pos=n,g=m,c=7,n=s
वडवा वडबा pos=n,comp=y
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s