Original

स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति ।महीं सपर्वतवनां यः करिष्यति भस्मसात् ॥ ५ ॥

Segmented

स त्रैलोक्य-विनाशाय कोप-अग्निम् जनयिष्यति महीम् स पर्वत-वनाम् यः करिष्यति भस्मसात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
कोप कोप pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वनाम् वन pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
भस्मसात् भस्मसात् pos=i