Original

यथोक्तं मुनिना चापि तथा तदभवन्नृप ।जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह ॥ २० ॥

Segmented

यथा उक्तम् मुनिना च अपि तथा तद् अभवत् नृप जन्म रामस्य च मुनेः विश्वामित्रस्य च एव ह

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
pos=i