Original

भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप ।ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ २ ॥

Segmented

भृगूणाम् क्षत्रिया याज्या नित्यम् एव जनाधिप ते च भेदम् गमिष्यन्ति दैव-युक्तेन हेतुना

Analysis

Word Lemma Parse
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
याज्या याजय् pos=va,g=m,c=1,n=p,f=krtya
नित्यम् नित्यम् pos=i
एव एव pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
भेदम् भेद pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
दैव दैव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s