Original

एतत्ते कथितं सर्वमशेषेण मया नृप ।भृगूणां कुशिकानां च प्रति संबन्धकारणम् ॥ १९ ॥

Segmented

एतत् ते कथितम् सर्वम् अशेषेण मया नृप भृगूणाम् कुशिकानाम् च प्रति सम्बन्ध-कारणम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
अशेषेण अशेषेण pos=i
मया मद् pos=n,g=,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
कुशिकानाम् कुशिक pos=n,g=m,c=6,n=p
pos=i
प्रति प्रति pos=i
सम्बन्ध सम्बन्ध pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s