Original

एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥ १८ ॥

Segmented

एवम् उक्तवान् तथा इति एवम् प्रत्युक्त्वा च्यवनो मुनिः अभ्यनुज्ञाय नृपतिम् तीर्थ-यात्राम् ययौ तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
एवम् एवम् pos=i
प्रत्युक्त्वा प्रतिवच् pos=vi
च्यवनो च्यवन pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तदा तदा pos=i