Original

च्यवनस्तु महातेजाः पुनरेव नराधिपम् ।वरार्थं चोदयामास तमुवाच स पार्थिवः ॥ १६ ॥

Segmented

च्यवनः तु महा-तेजाः पुनः एव नराधिपम् वर-अर्थम् चोदयामास तम् उवाच स पार्थिवः

Analysis

Word Lemma Parse
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s