Original

भीष्म उवाच ।कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः ।श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ।एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥ १५ ॥

Segmented

भीष्म उवाच कुशिकः तु मुनेः वाक्यम् च्यवनस्य महात्मनः श्रुत्वा हृष्टो ऽभवद् राजा वाक्यम् च इदम् उवाच ह एवम् अस्तु इति धर्म-आत्मा तदा भरत-सत्तम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुशिकः कुशिक pos=n,g=m,c=1,n=s
तु तु pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s