Original

तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति ।भविता त्वं च संबन्धी भृगूणां भावितात्मनाम् ॥ १४ ॥

Segmented

तृतीये पुरुषे तुभ्यम् ब्राह्मण-त्वम् उपैष्यति भविता त्वम् च संबन्धी भृगूणाम् भावितात्मनाम्

Analysis

Word Lemma Parse
तृतीये तृतीय pos=a,g=m,c=7,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt
भविता भू pos=v,p=3,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p