Original

क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा ।विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ।तपसा महता युक्तं प्रदास्यति महाद्युते ॥ १२ ॥

Segmented

क्षत्रियम् विप्र-कर्माणम् बृहस्पतिम् इव ओजसा विश्वामित्रम् तव कुले गाधेः पुत्रम् सु धार्मिकम् तपसा महता युक्तम् प्रदास्यति महा-द्युति

Analysis

Word Lemma Parse
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
गाधेः गाधि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सु सु pos=i
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s