Original

कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति ।उद्भावनार्थं भवतो वंशस्य नृपसत्तम ॥ १० ॥

Segmented

कुलात् तु तव धर्म-आत्मन् कन्याम् सो ऽधिगमिष्यति उद्भावन-अर्थम् भवतो वंशस्य नृप-सत्तम

Analysis

Word Lemma Parse
कुलात् कुल pos=n,g=n,c=5,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधिगमिष्यति अधिगम् pos=v,p=3,n=s,l=lrt
उद्भावन उद्भावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
वंशस्य वंश pos=n,g=m,c=6,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s