Original

च्यवन उवाच ।अवश्यं कथनीयं मे तवैतन्नरपुंगव ।यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप ॥ १ ॥

Segmented

च्यवन उवाच अवश्यम् कथनीयम् मे ते एतत् नर-पुंगवैः यद्-अर्थम् त्वा अहम् उच्छेत्तुम् सम्प्राप्तो मनुज-अधिपैः

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवश्यम् अवश्यम् pos=i
कथनीयम् कथ् pos=va,g=n,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
उच्छेत्तुम् उच्छिद् pos=vi
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s