Original

च्यवन उवाच ।शृणु सर्वमशेषेण यदिदं येन हेतुना ।न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥ ९ ॥

Segmented

च्यवन उवाच शृणु सर्वम् अशेषेण यद् इदम् येन हेतुना न हि शक्यम् अन् आख्यातुम् एवम् पृष्टेन पार्थिव

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
pos=i
हि हि pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
अन् अन् pos=i
आख्यातुम् आख्या pos=vi
एवम् एवम् pos=i
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s