Original

अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् ।न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ।एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥ ८ ॥

Segmented

अतीव हि अत्र मुह्यामि चिन्तयानो दिवानिशम् न च एव अत्र अधिगच्छामि सर्वस्य अस्य विनिश्चयम् एतद् इच्छामि कार्त्स्न्येन सत्यम् श्रोतुम् तपोधन

Analysis

Word Lemma Parse
अतीव अतीव pos=i
हि हि pos=i
अत्र अत्र pos=i
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
दिवानिशम् दिवानिशम् pos=i
pos=i
pos=i
एव एव pos=i
अत्र अत्र pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
सर्वस्य सर्व pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
तपोधन तपोधन pos=a,g=m,c=8,n=s