Original

मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् ।पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥ ७ ॥

Segmented

मणि-विद्रुम-पादानाम् पर्यङ्कानाम् च दर्शनम् पुनः च अदर्शनम् तस्य श्रोतुम् इच्छामि कारणम्

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
पादानाम् पाद pos=n,g=m,c=6,n=p
पर्यङ्कानाम् पर्यङ्क pos=n,g=m,c=6,n=p
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s