Original

धनानां च विसर्गस्य वनस्यापि च दर्शनम् ।प्रासादानां बहूनां च काञ्चनानां महामुने ॥ ६ ॥

Segmented

धनानाम् च विसर्गस्य वनस्य अपि च दर्शनम् प्रासादानाम् बहूनाम् च काञ्चनानाम् महा-मुने

Analysis

Word Lemma Parse
धनानाम् धन pos=n,g=n,c=6,n=p
pos=i
विसर्गस्य विसर्ग pos=n,g=m,c=6,n=s
वनस्य वन pos=n,g=n,c=6,n=s
अपि अपि pos=i
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
प्रासादानाम् प्रासाद pos=n,g=m,c=6,n=p
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
काञ्चनानाम् काञ्चन pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s