Original

तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम ।समुपानीय विविधं यद्दग्धं जातवेदसा ।निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥ ५ ॥

Segmented

तैल-अभ्यक्तस्य गमनम् भोजनम् च गृहे मम समुपानीय विविधम् यद् दग्धम् जातवेदसा निर्याणम् च रथेन आशु सहसा यत् कृतम् त्वया

Analysis

Word Lemma Parse
तैल तैल pos=n,comp=y
अभ्यक्तस्य अभ्यञ्ज् pos=va,g=m,c=6,n=s,f=part
गमनम् गमन pos=n,g=n,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
pos=i
गृहे गृह pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
समुपानीय समुपानी pos=vi
विविधम् विविध pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
जातवेदसा जातवेदस् pos=n,g=m,c=3,n=s
निर्याणम् निर्याण pos=n,g=n,c=1,n=s
pos=i
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s