Original

पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ।कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ।कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥ ३५ ॥

Segmented

पुनः च आख्यातुम् इच्छामि भगवन् विस्तरेण वै कथम् एष्यति विप्र-त्वम् कुलम् मे भृगु-नन्दन कः च असौ भविता बन्धुः मम कः च अपि संमतः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
आख्यातुम् आख्या pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
वै वै pos=i
कथम् कथम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
बन्धुः बन्धु pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कः pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part