Original

कुशिक उवाच ।एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने ।भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ।ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥ ३४ ॥

Segmented

कुशिक उवाच एष एव वरो मे ऽद्य यत् त्वम् प्रीतो महा-मुने भवतु एतत् यथा आत्थ त्वम् तपः पौत्रे मे अनघ ब्राह्मण्यम् मे कुलस्य अस्तु भगवन्न् एष मे वरः

Analysis

Word Lemma Parse
कुशिक कुशिक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
वरो वर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
भवतु भू pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
पौत्रे पौत्र pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वरः वर pos=n,g=m,c=1,n=s