Original

वरं गृहाण राजर्षे यस्ते मनसि वर्तते ।तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥ ३३ ॥

Segmented

वरम् गृहाण राजर्षे यः ते मनसि वर्तते तीर्थ-यात्राम् गमिष्यामि पुरा कालो ऽतिवर्तते

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
पुरा पुरा pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat