Original

यः स देवमनुष्याणां भयमुत्पादयिष्यति ।त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ॥ ३२ ॥

Segmented

यः स देव-मनुष्याणाम् भयम् उत्पादयिष्यति त्रयाणाम् च एव लोकानाम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
उत्पादयिष्यति उत्पादय् pos=v,p=3,n=s,l=lrt
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s