Original

वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा ।पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥ ३१ ॥

Segmented

वंशः ते पार्थिव-श्रेष्ठ भृगूणाम् एव तेजसा पौत्रः ते भविता विप्र तपस्वी पावक-द्युतिः

Analysis

Word Lemma Parse
वंशः वंश pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
विप्र विप्र pos=n,g=m,c=8,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
पावक पावक pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s